Declension table of ?vanasthita

Deva

NeuterSingularDualPlural
Nominativevanasthitam vanasthite vanasthitāni
Vocativevanasthita vanasthite vanasthitāni
Accusativevanasthitam vanasthite vanasthitāni
Instrumentalvanasthitena vanasthitābhyām vanasthitaiḥ
Dativevanasthitāya vanasthitābhyām vanasthitebhyaḥ
Ablativevanasthitāt vanasthitābhyām vanasthitebhyaḥ
Genitivevanasthitasya vanasthitayoḥ vanasthitānām
Locativevanasthite vanasthitayoḥ vanasthiteṣu

Compound vanasthita -

Adverb -vanasthitam -vanasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria