Declension table of ?vanasthita

Deva

MasculineSingularDualPlural
Nominativevanasthitaḥ vanasthitau vanasthitāḥ
Vocativevanasthita vanasthitau vanasthitāḥ
Accusativevanasthitam vanasthitau vanasthitān
Instrumentalvanasthitena vanasthitābhyām vanasthitaiḥ vanasthitebhiḥ
Dativevanasthitāya vanasthitābhyām vanasthitebhyaḥ
Ablativevanasthitāt vanasthitābhyām vanasthitebhyaḥ
Genitivevanasthitasya vanasthitayoḥ vanasthitānām
Locativevanasthite vanasthitayoḥ vanasthiteṣu

Compound vanasthita -

Adverb -vanasthitam -vanasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria