Declension table of ?vanasthalī

Deva

FeminineSingularDualPlural
Nominativevanasthalī vanasthalyau vanasthalyaḥ
Vocativevanasthali vanasthalyau vanasthalyaḥ
Accusativevanasthalīm vanasthalyau vanasthalīḥ
Instrumentalvanasthalyā vanasthalībhyām vanasthalībhiḥ
Dativevanasthalyai vanasthalībhyām vanasthalībhyaḥ
Ablativevanasthalyāḥ vanasthalībhyām vanasthalībhyaḥ
Genitivevanasthalyāḥ vanasthalyoḥ vanasthalīnām
Locativevanasthalyām vanasthalyoḥ vanasthalīṣu

Compound vanasthali - vanasthalī -

Adverb -vanasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria