Declension table of ?vanasthāyin

Deva

NeuterSingularDualPlural
Nominativevanasthāyi vanasthāyinī vanasthāyīni
Vocativevanasthāyin vanasthāyi vanasthāyinī vanasthāyīni
Accusativevanasthāyi vanasthāyinī vanasthāyīni
Instrumentalvanasthāyinā vanasthāyibhyām vanasthāyibhiḥ
Dativevanasthāyine vanasthāyibhyām vanasthāyibhyaḥ
Ablativevanasthāyinaḥ vanasthāyibhyām vanasthāyibhyaḥ
Genitivevanasthāyinaḥ vanasthāyinoḥ vanasthāyinām
Locativevanasthāyini vanasthāyinoḥ vanasthāyiṣu

Compound vanasthāyi -

Adverb -vanasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria