Declension table of ?vanasthāyin

Deva

MasculineSingularDualPlural
Nominativevanasthāyī vanasthāyinau vanasthāyinaḥ
Vocativevanasthāyin vanasthāyinau vanasthāyinaḥ
Accusativevanasthāyinam vanasthāyinau vanasthāyinaḥ
Instrumentalvanasthāyinā vanasthāyibhyām vanasthāyibhiḥ
Dativevanasthāyine vanasthāyibhyām vanasthāyibhyaḥ
Ablativevanasthāyinaḥ vanasthāyibhyām vanasthāyibhyaḥ
Genitivevanasthāyinaḥ vanasthāyinoḥ vanasthāyinām
Locativevanasthāyini vanasthāyinoḥ vanasthāyiṣu

Compound vanasthāyi -

Adverb -vanasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria