Declension table of ?vanasthāna

Deva

NeuterSingularDualPlural
Nominativevanasthānam vanasthāne vanasthānāni
Vocativevanasthāna vanasthāne vanasthānāni
Accusativevanasthānam vanasthāne vanasthānāni
Instrumentalvanasthānena vanasthānābhyām vanasthānaiḥ
Dativevanasthānāya vanasthānābhyām vanasthānebhyaḥ
Ablativevanasthānāt vanasthānābhyām vanasthānebhyaḥ
Genitivevanasthānasya vanasthānayoḥ vanasthānānām
Locativevanasthāne vanasthānayoḥ vanasthāneṣu

Compound vanasthāna -

Adverb -vanasthānam -vanasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria