Declension table of ?vanastha

Deva

NeuterSingularDualPlural
Nominativevanastham vanasthe vanasthāni
Vocativevanastha vanasthe vanasthāni
Accusativevanastham vanasthe vanasthāni
Instrumentalvanasthena vanasthābhyām vanasthaiḥ
Dativevanasthāya vanasthābhyām vanasthebhyaḥ
Ablativevanasthāt vanasthābhyām vanasthebhyaḥ
Genitivevanasthasya vanasthayoḥ vanasthānām
Locativevanasthe vanasthayoḥ vanastheṣu

Compound vanastha -

Adverb -vanastham -vanasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria