Declension table of ?vanastamba

Deva

MasculineSingularDualPlural
Nominativevanastambaḥ vanastambau vanastambāḥ
Vocativevanastamba vanastambau vanastambāḥ
Accusativevanastambam vanastambau vanastambān
Instrumentalvanastambena vanastambābhyām vanastambaiḥ vanastambebhiḥ
Dativevanastambāya vanastambābhyām vanastambebhyaḥ
Ablativevanastambāt vanastambābhyām vanastambebhyaḥ
Genitivevanastambasya vanastambayoḥ vanastambānām
Locativevanastambe vanastambayoḥ vanastambeṣu

Compound vanastamba -

Adverb -vanastambam -vanastambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria