Declension table of ?vanaspatikāya

Deva

MasculineSingularDualPlural
Nominativevanaspatikāyaḥ vanaspatikāyau vanaspatikāyāḥ
Vocativevanaspatikāya vanaspatikāyau vanaspatikāyāḥ
Accusativevanaspatikāyam vanaspatikāyau vanaspatikāyān
Instrumentalvanaspatikāyena vanaspatikāyābhyām vanaspatikāyaiḥ vanaspatikāyebhiḥ
Dativevanaspatikāyāya vanaspatikāyābhyām vanaspatikāyebhyaḥ
Ablativevanaspatikāyāt vanaspatikāyābhyām vanaspatikāyebhyaḥ
Genitivevanaspatikāyasya vanaspatikāyayoḥ vanaspatikāyānām
Locativevanaspatikāye vanaspatikāyayoḥ vanaspatikāyeṣu

Compound vanaspatikāya -

Adverb -vanaspatikāyam -vanaspatikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria