Declension table of ?vanasampraveśa

Deva

MasculineSingularDualPlural
Nominativevanasampraveśaḥ vanasampraveśau vanasampraveśāḥ
Vocativevanasampraveśa vanasampraveśau vanasampraveśāḥ
Accusativevanasampraveśam vanasampraveśau vanasampraveśān
Instrumentalvanasampraveśena vanasampraveśābhyām vanasampraveśaiḥ vanasampraveśebhiḥ
Dativevanasampraveśāya vanasampraveśābhyām vanasampraveśebhyaḥ
Ablativevanasampraveśāt vanasampraveśābhyām vanasampraveśebhyaḥ
Genitivevanasampraveśasya vanasampraveśayoḥ vanasampraveśānām
Locativevanasampraveśe vanasampraveśayoḥ vanasampraveśeṣu

Compound vanasampraveśa -

Adverb -vanasampraveśam -vanasampraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria