Declension table of ?vanasannivāsinī

Deva

FeminineSingularDualPlural
Nominativevanasannivāsinī vanasannivāsinyau vanasannivāsinyaḥ
Vocativevanasannivāsini vanasannivāsinyau vanasannivāsinyaḥ
Accusativevanasannivāsinīm vanasannivāsinyau vanasannivāsinīḥ
Instrumentalvanasannivāsinyā vanasannivāsinībhyām vanasannivāsinībhiḥ
Dativevanasannivāsinyai vanasannivāsinībhyām vanasannivāsinībhyaḥ
Ablativevanasannivāsinyāḥ vanasannivāsinībhyām vanasannivāsinībhyaḥ
Genitivevanasannivāsinyāḥ vanasannivāsinyoḥ vanasannivāsinīnām
Locativevanasannivāsinyām vanasannivāsinyoḥ vanasannivāsinīṣu

Compound vanasannivāsini - vanasannivāsinī -

Adverb -vanasannivāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria