Declension table of ?vanasannivāsin

Deva

MasculineSingularDualPlural
Nominativevanasannivāsī vanasannivāsinau vanasannivāsinaḥ
Vocativevanasannivāsin vanasannivāsinau vanasannivāsinaḥ
Accusativevanasannivāsinam vanasannivāsinau vanasannivāsinaḥ
Instrumentalvanasannivāsinā vanasannivāsibhyām vanasannivāsibhiḥ
Dativevanasannivāsine vanasannivāsibhyām vanasannivāsibhyaḥ
Ablativevanasannivāsinaḥ vanasannivāsibhyām vanasannivāsibhyaḥ
Genitivevanasannivāsinaḥ vanasannivāsinoḥ vanasannivāsinām
Locativevanasannivāsini vanasannivāsinoḥ vanasannivāsiṣu

Compound vanasannivāsi -

Adverb -vanasannivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria