Declension table of ?vanasaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativevanasaṅkaṭaḥ vanasaṅkaṭau vanasaṅkaṭāḥ
Vocativevanasaṅkaṭa vanasaṅkaṭau vanasaṅkaṭāḥ
Accusativevanasaṅkaṭam vanasaṅkaṭau vanasaṅkaṭān
Instrumentalvanasaṅkaṭena vanasaṅkaṭābhyām vanasaṅkaṭaiḥ vanasaṅkaṭebhiḥ
Dativevanasaṅkaṭāya vanasaṅkaṭābhyām vanasaṅkaṭebhyaḥ
Ablativevanasaṅkaṭāt vanasaṅkaṭābhyām vanasaṅkaṭebhyaḥ
Genitivevanasaṅkaṭasya vanasaṅkaṭayoḥ vanasaṅkaṭānām
Locativevanasaṅkaṭe vanasaṅkaṭayoḥ vanasaṅkaṭeṣu

Compound vanasaṅkaṭa -

Adverb -vanasaṅkaṭam -vanasaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria