Declension table of ?vanargu

Deva

MasculineSingularDualPlural
Nominativevanarguḥ vanargū vanargavaḥ
Vocativevanargo vanargū vanargavaḥ
Accusativevanargum vanargū vanargūn
Instrumentalvanarguṇā vanargubhyām vanargubhiḥ
Dativevanargave vanargubhyām vanargubhyaḥ
Ablativevanargoḥ vanargubhyām vanargubhyaḥ
Genitivevanargoḥ vanargvoḥ vanargūṇām
Locativevanargau vanargvoḥ vanarguṣu

Compound vanargu -

Adverb -vanargu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria