Declension table of ?vanarakṣakā

Deva

FeminineSingularDualPlural
Nominativevanarakṣakā vanarakṣake vanarakṣakāḥ
Vocativevanarakṣake vanarakṣake vanarakṣakāḥ
Accusativevanarakṣakām vanarakṣake vanarakṣakāḥ
Instrumentalvanarakṣakayā vanarakṣakābhyām vanarakṣakābhiḥ
Dativevanarakṣakāyai vanarakṣakābhyām vanarakṣakābhyaḥ
Ablativevanarakṣakāyāḥ vanarakṣakābhyām vanarakṣakābhyaḥ
Genitivevanarakṣakāyāḥ vanarakṣakayoḥ vanarakṣakāṇām
Locativevanarakṣakāyām vanarakṣakayoḥ vanarakṣakāsu

Adverb -vanarakṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria