Declension table of ?vanarakṣaka

Deva

MasculineSingularDualPlural
Nominativevanarakṣakaḥ vanarakṣakau vanarakṣakāḥ
Vocativevanarakṣaka vanarakṣakau vanarakṣakāḥ
Accusativevanarakṣakam vanarakṣakau vanarakṣakān
Instrumentalvanarakṣakeṇa vanarakṣakābhyām vanarakṣakaiḥ vanarakṣakebhiḥ
Dativevanarakṣakāya vanarakṣakābhyām vanarakṣakebhyaḥ
Ablativevanarakṣakāt vanarakṣakābhyām vanarakṣakebhyaḥ
Genitivevanarakṣakasya vanarakṣakayoḥ vanarakṣakāṇām
Locativevanarakṣake vanarakṣakayoḥ vanarakṣakeṣu

Compound vanarakṣaka -

Adverb -vanarakṣakam -vanarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria