Declension table of ?vanarājya

Deva

NeuterSingularDualPlural
Nominativevanarājyam vanarājye vanarājyāni
Vocativevanarājya vanarājye vanarājyāni
Accusativevanarājyam vanarājye vanarājyāni
Instrumentalvanarājyena vanarājyābhyām vanarājyaiḥ
Dativevanarājyāya vanarājyābhyām vanarājyebhyaḥ
Ablativevanarājyāt vanarājyābhyām vanarājyebhyaḥ
Genitivevanarājyasya vanarājyayoḥ vanarājyānām
Locativevanarājye vanarājyayoḥ vanarājyeṣu

Compound vanarājya -

Adverb -vanarājyam -vanarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria