Declension table of ?vanarājī

Deva

FeminineSingularDualPlural
Nominativevanarājī vanarājyau vanarājyaḥ
Vocativevanarāji vanarājyau vanarājyaḥ
Accusativevanarājīm vanarājyau vanarājīḥ
Instrumentalvanarājyā vanarājībhyām vanarājībhiḥ
Dativevanarājyai vanarājībhyām vanarājībhyaḥ
Ablativevanarājyāḥ vanarājībhyām vanarājībhyaḥ
Genitivevanarājyāḥ vanarājyoḥ vanarājīnām
Locativevanarājyām vanarājyoḥ vanarājīṣu

Compound vanarāji - vanarājī -

Adverb -vanarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria