Declension table of ?vanarāji

Deva

NeuterSingularDualPlural
Nominativevanarāji vanarājinī vanarājīni
Vocativevanarāji vanarājinī vanarājīni
Accusativevanarāji vanarājinī vanarājīni
Instrumentalvanarājinā vanarājibhyām vanarājibhiḥ
Dativevanarājine vanarājibhyām vanarājibhyaḥ
Ablativevanarājinaḥ vanarājibhyām vanarājibhyaḥ
Genitivevanarājinaḥ vanarājinoḥ vanarājīnām
Locativevanarājini vanarājinoḥ vanarājiṣu

Compound vanarāji -

Adverb -vanarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria