Declension table of ?vanarāji

Deva

MasculineSingularDualPlural
Nominativevanarājiḥ vanarājī vanarājayaḥ
Vocativevanarāje vanarājī vanarājayaḥ
Accusativevanarājim vanarājī vanarājīn
Instrumentalvanarājinā vanarājibhyām vanarājibhiḥ
Dativevanarājaye vanarājibhyām vanarājibhyaḥ
Ablativevanarājeḥ vanarājibhyām vanarājibhyaḥ
Genitivevanarājeḥ vanarājyoḥ vanarājīnām
Locativevanarājau vanarājyoḥ vanarājiṣu

Compound vanarāji -

Adverb -vanarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria