Declension table of vanarāja

Deva

MasculineSingularDualPlural
Nominativevanarājaḥ vanarājau vanarājāḥ
Vocativevanarāja vanarājau vanarājāḥ
Accusativevanarājam vanarājau vanarājān
Instrumentalvanarājena vanarājābhyām vanarājaiḥ vanarājebhiḥ
Dativevanarājāya vanarājābhyām vanarājebhyaḥ
Ablativevanarājāt vanarājābhyām vanarājebhyaḥ
Genitivevanarājasya vanarājayoḥ vanarājānām
Locativevanarāje vanarājayoḥ vanarājeṣu

Compound vanarāja -

Adverb -vanarājam -vanarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria