Declension table of ?vanarāṣṭraka

Deva

MasculineSingularDualPlural
Nominativevanarāṣṭrakaḥ vanarāṣṭrakau vanarāṣṭrakāḥ
Vocativevanarāṣṭraka vanarāṣṭrakau vanarāṣṭrakāḥ
Accusativevanarāṣṭrakam vanarāṣṭrakau vanarāṣṭrakān
Instrumentalvanarāṣṭrakeṇa vanarāṣṭrakābhyām vanarāṣṭrakaiḥ vanarāṣṭrakebhiḥ
Dativevanarāṣṭrakāya vanarāṣṭrakābhyām vanarāṣṭrakebhyaḥ
Ablativevanarāṣṭrakāt vanarāṣṭrakābhyām vanarāṣṭrakebhyaḥ
Genitivevanarāṣṭrakasya vanarāṣṭrakayoḥ vanarāṣṭrakāṇām
Locativevanarāṣṭrake vanarāṣṭrakayoḥ vanarāṣṭrakeṣu

Compound vanarāṣṭraka -

Adverb -vanarāṣṭrakam -vanarāṣṭrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria