Declension table of ?vanarāṣṭra

Deva

MasculineSingularDualPlural
Nominativevanarāṣṭraḥ vanarāṣṭrau vanarāṣṭrāḥ
Vocativevanarāṣṭra vanarāṣṭrau vanarāṣṭrāḥ
Accusativevanarāṣṭram vanarāṣṭrau vanarāṣṭrān
Instrumentalvanarāṣṭreṇa vanarāṣṭrābhyām vanarāṣṭraiḥ vanarāṣṭrebhiḥ
Dativevanarāṣṭrāya vanarāṣṭrābhyām vanarāṣṭrebhyaḥ
Ablativevanarāṣṭrāt vanarāṣṭrābhyām vanarāṣṭrebhyaḥ
Genitivevanarāṣṭrasya vanarāṣṭrayoḥ vanarāṣṭrāṇām
Locativevanarāṣṭre vanarāṣṭrayoḥ vanarāṣṭreṣu

Compound vanarāṣṭra -

Adverb -vanarāṣṭram -vanarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria