Declension table of vanarāṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanarāṣṭakam | vanarāṣṭake | vanarāṣṭakāni |
Vocative | vanarāṣṭaka | vanarāṣṭake | vanarāṣṭakāni |
Accusative | vanarāṣṭakam | vanarāṣṭake | vanarāṣṭakāni |
Instrumental | vanarāṣṭakena | vanarāṣṭakābhyām | vanarāṣṭakaiḥ |
Dative | vanarāṣṭakāya | vanarāṣṭakābhyām | vanarāṣṭakebhyaḥ |
Ablative | vanarāṣṭakāt | vanarāṣṭakābhyām | vanarāṣṭakebhyaḥ |
Genitive | vanarāṣṭakasya | vanarāṣṭakayoḥ | vanarāṣṭakānām |
Locative | vanarāṣṭake | vanarāṣṭakayoḥ | vanarāṣṭakeṣu |