Declension table of ?vanarṣad

Deva

MasculineSingularDualPlural
Nominativevanarṣat vanarṣadau vanarṣadaḥ
Vocativevanarṣat vanarṣadau vanarṣadaḥ
Accusativevanarṣadam vanarṣadau vanarṣadaḥ
Instrumentalvanarṣadā vanarṣadbhyām vanarṣadbhiḥ
Dativevanarṣade vanarṣadbhyām vanarṣadbhyaḥ
Ablativevanarṣadaḥ vanarṣadbhyām vanarṣadbhyaḥ
Genitivevanarṣadaḥ vanarṣadoḥ vanarṣadām
Locativevanarṣadi vanarṣadoḥ vanarṣatsu

Compound vanarṣat -

Adverb -vanarṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria