Declension table of ?vanapuṣpa

Deva

NeuterSingularDualPlural
Nominativevanapuṣpam vanapuṣpe vanapuṣpāṇi
Vocativevanapuṣpa vanapuṣpe vanapuṣpāṇi
Accusativevanapuṣpam vanapuṣpe vanapuṣpāṇi
Instrumentalvanapuṣpeṇa vanapuṣpābhyām vanapuṣpaiḥ
Dativevanapuṣpāya vanapuṣpābhyām vanapuṣpebhyaḥ
Ablativevanapuṣpāt vanapuṣpābhyām vanapuṣpebhyaḥ
Genitivevanapuṣpasya vanapuṣpayoḥ vanapuṣpāṇām
Locativevanapuṣpe vanapuṣpayoḥ vanapuṣpeṣu

Compound vanapuṣpa -

Adverb -vanapuṣpam -vanapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria