Declension table of ?vanapriya

Deva

NeuterSingularDualPlural
Nominativevanapriyam vanapriye vanapriyāṇi
Vocativevanapriya vanapriye vanapriyāṇi
Accusativevanapriyam vanapriye vanapriyāṇi
Instrumentalvanapriyeṇa vanapriyābhyām vanapriyaiḥ
Dativevanapriyāya vanapriyābhyām vanapriyebhyaḥ
Ablativevanapriyāt vanapriyābhyām vanapriyebhyaḥ
Genitivevanapriyasya vanapriyayoḥ vanapriyāṇām
Locativevanapriye vanapriyayoḥ vanapriyeṣu

Compound vanapriya -

Adverb -vanapriyam -vanapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria