Declension table of ?vanapriya

Deva

MasculineSingularDualPlural
Nominativevanapriyaḥ vanapriyau vanapriyāḥ
Vocativevanapriya vanapriyau vanapriyāḥ
Accusativevanapriyam vanapriyau vanapriyān
Instrumentalvanapriyeṇa vanapriyābhyām vanapriyaiḥ vanapriyebhiḥ
Dativevanapriyāya vanapriyābhyām vanapriyebhyaḥ
Ablativevanapriyāt vanapriyābhyām vanapriyebhyaḥ
Genitivevanapriyasya vanapriyayoḥ vanapriyāṇām
Locativevanapriye vanapriyayoḥ vanapriyeṣu

Compound vanapriya -

Adverb -vanapriyam -vanapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria