Declension table of ?vanapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevanapratiṣṭhā vanapratiṣṭhe vanapratiṣṭhāḥ
Vocativevanapratiṣṭhe vanapratiṣṭhe vanapratiṣṭhāḥ
Accusativevanapratiṣṭhām vanapratiṣṭhe vanapratiṣṭhāḥ
Instrumentalvanapratiṣṭhayā vanapratiṣṭhābhyām vanapratiṣṭhābhiḥ
Dativevanapratiṣṭhāyai vanapratiṣṭhābhyām vanapratiṣṭhābhyaḥ
Ablativevanapratiṣṭhāyāḥ vanapratiṣṭhābhyām vanapratiṣṭhābhyaḥ
Genitivevanapratiṣṭhāyāḥ vanapratiṣṭhayoḥ vanapratiṣṭhānām
Locativevanapratiṣṭhāyām vanapratiṣṭhayoḥ vanapratiṣṭhāsu

Adverb -vanapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria