Declension table of ?vanapratiṣṭha

Deva

NeuterSingularDualPlural
Nominativevanapratiṣṭham vanapratiṣṭhe vanapratiṣṭhāni
Vocativevanapratiṣṭha vanapratiṣṭhe vanapratiṣṭhāni
Accusativevanapratiṣṭham vanapratiṣṭhe vanapratiṣṭhāni
Instrumentalvanapratiṣṭhena vanapratiṣṭhābhyām vanapratiṣṭhaiḥ
Dativevanapratiṣṭhāya vanapratiṣṭhābhyām vanapratiṣṭhebhyaḥ
Ablativevanapratiṣṭhāt vanapratiṣṭhābhyām vanapratiṣṭhebhyaḥ
Genitivevanapratiṣṭhasya vanapratiṣṭhayoḥ vanapratiṣṭhānām
Locativevanapratiṣṭhe vanapratiṣṭhayoḥ vanapratiṣṭheṣu

Compound vanapratiṣṭha -

Adverb -vanapratiṣṭham -vanapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria