Declension table of ?vanaprasthā

Deva

FeminineSingularDualPlural
Nominativevanaprasthā vanaprasthe vanaprasthāḥ
Vocativevanaprasthe vanaprasthe vanaprasthāḥ
Accusativevanaprasthām vanaprasthe vanaprasthāḥ
Instrumentalvanaprasthayā vanaprasthābhyām vanaprasthābhiḥ
Dativevanaprasthāyai vanaprasthābhyām vanaprasthābhyaḥ
Ablativevanaprasthāyāḥ vanaprasthābhyām vanaprasthābhyaḥ
Genitivevanaprasthāyāḥ vanaprasthayoḥ vanaprasthānām
Locativevanaprasthāyām vanaprasthayoḥ vanaprasthāsu

Adverb -vanaprastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria