Declension table of ?vanaphala

Deva

NeuterSingularDualPlural
Nominativevanaphalam vanaphale vanaphalāni
Vocativevanaphala vanaphale vanaphalāni
Accusativevanaphalam vanaphale vanaphalāni
Instrumentalvanaphalena vanaphalābhyām vanaphalaiḥ
Dativevanaphalāya vanaphalābhyām vanaphalebhyaḥ
Ablativevanaphalāt vanaphalābhyām vanaphalebhyaḥ
Genitivevanaphalasya vanaphalayoḥ vanaphalānām
Locativevanaphale vanaphalayoḥ vanaphaleṣu

Compound vanaphala -

Adverb -vanaphalam -vanaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria