Declension table of vanaparvan

Deva

NeuterSingularDualPlural
Nominativevanaparva vanaparvṇī vanaparvaṇī vanaparvāṇi
Vocativevanaparvan vanaparva vanaparvṇī vanaparvaṇī vanaparvāṇi
Accusativevanaparva vanaparvṇī vanaparvaṇī vanaparvāṇi
Instrumentalvanaparvaṇā vanaparvabhyām vanaparvabhiḥ
Dativevanaparvaṇe vanaparvabhyām vanaparvabhyaḥ
Ablativevanaparvaṇaḥ vanaparvabhyām vanaparvabhyaḥ
Genitivevanaparvaṇaḥ vanaparvaṇoḥ vanaparvaṇām
Locativevanaparvaṇi vanaparvaṇoḥ vanaparvasu

Compound vanaparva -

Adverb -vanaparva -vanaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria