Declension table of ?vanapālādhipa

Deva

MasculineSingularDualPlural
Nominativevanapālādhipaḥ vanapālādhipau vanapālādhipāḥ
Vocativevanapālādhipa vanapālādhipau vanapālādhipāḥ
Accusativevanapālādhipam vanapālādhipau vanapālādhipān
Instrumentalvanapālādhipena vanapālādhipābhyām vanapālādhipaiḥ vanapālādhipebhiḥ
Dativevanapālādhipāya vanapālādhipābhyām vanapālādhipebhyaḥ
Ablativevanapālādhipāt vanapālādhipābhyām vanapālādhipebhyaḥ
Genitivevanapālādhipasya vanapālādhipayoḥ vanapālādhipānām
Locativevanapālādhipe vanapālādhipayoḥ vanapālādhipeṣu

Compound vanapālādhipa -

Adverb -vanapālādhipam -vanapālādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria