Declension table of ?vanapāla

Deva

MasculineSingularDualPlural
Nominativevanapālaḥ vanapālau vanapālāḥ
Vocativevanapāla vanapālau vanapālāḥ
Accusativevanapālam vanapālau vanapālān
Instrumentalvanapālena vanapālābhyām vanapālaiḥ vanapālebhiḥ
Dativevanapālāya vanapālābhyām vanapālebhyaḥ
Ablativevanapālāt vanapālābhyām vanapālebhyaḥ
Genitivevanapālasya vanapālayoḥ vanapālānām
Locativevanapāle vanapālayoḥ vanapāleṣu

Compound vanapāla -

Adverb -vanapālam -vanapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria