Declension table of ?vanapādapa

Deva

MasculineSingularDualPlural
Nominativevanapādapaḥ vanapādapau vanapādapāḥ
Vocativevanapādapa vanapādapau vanapādapāḥ
Accusativevanapādapam vanapādapau vanapādapān
Instrumentalvanapādapena vanapādapābhyām vanapādapaiḥ vanapādapebhiḥ
Dativevanapādapāya vanapādapābhyām vanapādapebhyaḥ
Ablativevanapādapāt vanapādapābhyām vanapādapebhyaḥ
Genitivevanapādapasya vanapādapayoḥ vanapādapānām
Locativevanapādape vanapādapayoḥ vanapādapeṣu

Compound vanapādapa -

Adverb -vanapādapam -vanapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria