Declension table of ?vanapāṃsula

Deva

MasculineSingularDualPlural
Nominativevanapāṃsulaḥ vanapāṃsulau vanapāṃsulāḥ
Vocativevanapāṃsula vanapāṃsulau vanapāṃsulāḥ
Accusativevanapāṃsulam vanapāṃsulau vanapāṃsulān
Instrumentalvanapāṃsulena vanapāṃsulābhyām vanapāṃsulaiḥ vanapāṃsulebhiḥ
Dativevanapāṃsulāya vanapāṃsulābhyām vanapāṃsulebhyaḥ
Ablativevanapāṃsulāt vanapāṃsulābhyām vanapāṃsulebhyaḥ
Genitivevanapāṃsulasya vanapāṃsulayoḥ vanapāṃsulānām
Locativevanapāṃsule vanapāṃsulayoḥ vanapāṃsuleṣu

Compound vanapāṃsula -

Adverb -vanapāṃsulam -vanapāṃsulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria