Declension table of ?vanapa

Deva

MasculineSingularDualPlural
Nominativevanapaḥ vanapau vanapāḥ
Vocativevanapa vanapau vanapāḥ
Accusativevanapam vanapau vanapān
Instrumentalvanapena vanapābhyām vanapaiḥ vanapebhiḥ
Dativevanapāya vanapābhyām vanapebhyaḥ
Ablativevanapāt vanapābhyām vanapebhyaḥ
Genitivevanapasya vanapayoḥ vanapānām
Locativevanape vanapayoḥ vanapeṣu

Compound vanapa -

Adverb -vanapam -vanapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria