Declension table of ?vananīya

Deva

NeuterSingularDualPlural
Nominativevananīyam vananīye vananīyāni
Vocativevananīya vananīye vananīyāni
Accusativevananīyam vananīye vananīyāni
Instrumentalvananīyena vananīyābhyām vananīyaiḥ
Dativevananīyāya vananīyābhyām vananīyebhyaḥ
Ablativevananīyāt vananīyābhyām vananīyebhyaḥ
Genitivevananīyasya vananīyayoḥ vananīyānām
Locativevananīye vananīyayoḥ vananīyeṣu

Compound vananīya -

Adverb -vananīyam -vananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria