Declension table of ?vananīya

Deva

MasculineSingularDualPlural
Nominativevananīyaḥ vananīyau vananīyāḥ
Vocativevananīya vananīyau vananīyāḥ
Accusativevananīyam vananīyau vananīyān
Instrumentalvananīyena vananīyābhyām vananīyaiḥ vananīyebhiḥ
Dativevananīyāya vananīyābhyām vananīyebhyaḥ
Ablativevananīyāt vananīyābhyām vananīyebhyaḥ
Genitivevananīyasya vananīyayoḥ vananīyānām
Locativevananīye vananīyayoḥ vananīyeṣu

Compound vananīya -

Adverb -vananīyam -vananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria