Declension table of ?vanana

Deva

NeuterSingularDualPlural
Nominativevananam vanane vananāni
Vocativevanana vanane vananāni
Accusativevananam vanane vananāni
Instrumentalvananena vananābhyām vananaiḥ
Dativevananāya vananābhyām vananebhyaḥ
Ablativevananāt vananābhyām vananebhyaḥ
Genitivevananasya vananayoḥ vananānām
Locativevanane vananayoḥ vananeṣu

Compound vanana -

Adverb -vananam -vananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria