Declension table of ?vanamūrdhajā

Deva

FeminineSingularDualPlural
Nominativevanamūrdhajā vanamūrdhaje vanamūrdhajāḥ
Vocativevanamūrdhaje vanamūrdhaje vanamūrdhajāḥ
Accusativevanamūrdhajām vanamūrdhaje vanamūrdhajāḥ
Instrumentalvanamūrdhajayā vanamūrdhajābhyām vanamūrdhajābhiḥ
Dativevanamūrdhajāyai vanamūrdhajābhyām vanamūrdhajābhyaḥ
Ablativevanamūrdhajāyāḥ vanamūrdhajābhyām vanamūrdhajābhyaḥ
Genitivevanamūrdhajāyāḥ vanamūrdhajayoḥ vanamūrdhajānām
Locativevanamūrdhajāyām vanamūrdhajayoḥ vanamūrdhajāsu

Adverb -vanamūrdhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria