Declension table of ?vanamūla

Deva

MasculineSingularDualPlural
Nominativevanamūlaḥ vanamūlau vanamūlāḥ
Vocativevanamūla vanamūlau vanamūlāḥ
Accusativevanamūlam vanamūlau vanamūlān
Instrumentalvanamūlena vanamūlābhyām vanamūlaiḥ vanamūlebhiḥ
Dativevanamūlāya vanamūlābhyām vanamūlebhyaḥ
Ablativevanamūlāt vanamūlābhyām vanamūlebhyaḥ
Genitivevanamūlasya vanamūlayoḥ vanamūlānām
Locativevanamūle vanamūlayoḥ vanamūleṣu

Compound vanamūla -

Adverb -vanamūlam -vanamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria