Declension table of ?vanamāya

Deva

MasculineSingularDualPlural
Nominativevanamāyaḥ vanamāyau vanamāyāḥ
Vocativevanamāya vanamāyau vanamāyāḥ
Accusativevanamāyam vanamāyau vanamāyān
Instrumentalvanamāyena vanamāyābhyām vanamāyaiḥ vanamāyebhiḥ
Dativevanamāyāya vanamāyābhyām vanamāyebhyaḥ
Ablativevanamāyāt vanamāyābhyām vanamāyebhyaḥ
Genitivevanamāyasya vanamāyayoḥ vanamāyānām
Locativevanamāye vanamāyayoḥ vanamāyeṣu

Compound vanamāya -

Adverb -vanamāyam -vanamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria