Declension table of ?vanamātaṅga

Deva

MasculineSingularDualPlural
Nominativevanamātaṅgaḥ vanamātaṅgau vanamātaṅgāḥ
Vocativevanamātaṅga vanamātaṅgau vanamātaṅgāḥ
Accusativevanamātaṅgam vanamātaṅgau vanamātaṅgān
Instrumentalvanamātaṅgena vanamātaṅgābhyām vanamātaṅgaiḥ vanamātaṅgebhiḥ
Dativevanamātaṅgāya vanamātaṅgābhyām vanamātaṅgebhyaḥ
Ablativevanamātaṅgāt vanamātaṅgābhyām vanamātaṅgebhyaḥ
Genitivevanamātaṅgasya vanamātaṅgayoḥ vanamātaṅgānām
Locativevanamātaṅge vanamātaṅgayoḥ vanamātaṅgeṣu

Compound vanamātaṅga -

Adverb -vanamātaṅgam -vanamātaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria