Declension table of ?vanamānuṣikā

Deva

FeminineSingularDualPlural
Nominativevanamānuṣikā vanamānuṣike vanamānuṣikāḥ
Vocativevanamānuṣike vanamānuṣike vanamānuṣikāḥ
Accusativevanamānuṣikām vanamānuṣike vanamānuṣikāḥ
Instrumentalvanamānuṣikayā vanamānuṣikābhyām vanamānuṣikābhiḥ
Dativevanamānuṣikāyai vanamānuṣikābhyām vanamānuṣikābhyaḥ
Ablativevanamānuṣikāyāḥ vanamānuṣikābhyām vanamānuṣikābhyaḥ
Genitivevanamānuṣikāyāḥ vanamānuṣikayoḥ vanamānuṣikāṇām
Locativevanamānuṣikāyām vanamānuṣikayoḥ vanamānuṣikāsu

Adverb -vanamānuṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria