Declension table of ?vanamānuṣī

Deva

FeminineSingularDualPlural
Nominativevanamānuṣī vanamānuṣyau vanamānuṣyaḥ
Vocativevanamānuṣi vanamānuṣyau vanamānuṣyaḥ
Accusativevanamānuṣīm vanamānuṣyau vanamānuṣīḥ
Instrumentalvanamānuṣyā vanamānuṣībhyām vanamānuṣībhiḥ
Dativevanamānuṣyai vanamānuṣībhyām vanamānuṣībhyaḥ
Ablativevanamānuṣyāḥ vanamānuṣībhyām vanamānuṣībhyaḥ
Genitivevanamānuṣyāḥ vanamānuṣyoḥ vanamānuṣīṇām
Locativevanamānuṣyām vanamānuṣyoḥ vanamānuṣīṣu

Compound vanamānuṣi - vanamānuṣī -

Adverb -vanamānuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria