Declension table of ?vanamālinī

Deva

FeminineSingularDualPlural
Nominativevanamālinī vanamālinyau vanamālinyaḥ
Vocativevanamālini vanamālinyau vanamālinyaḥ
Accusativevanamālinīm vanamālinyau vanamālinīḥ
Instrumentalvanamālinyā vanamālinībhyām vanamālinībhiḥ
Dativevanamālinyai vanamālinībhyām vanamālinībhyaḥ
Ablativevanamālinyāḥ vanamālinībhyām vanamālinībhyaḥ
Genitivevanamālinyāḥ vanamālinyoḥ vanamālinīnām
Locativevanamālinyām vanamālinyoḥ vanamālinīṣu

Compound vanamālini - vanamālinī -

Adverb -vanamālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria