Declension table of ?vanamālin

Deva

NeuterSingularDualPlural
Nominativevanamāli vanamālinī vanamālīni
Vocativevanamālin vanamāli vanamālinī vanamālīni
Accusativevanamāli vanamālinī vanamālīni
Instrumentalvanamālinā vanamālibhyām vanamālibhiḥ
Dativevanamāline vanamālibhyām vanamālibhyaḥ
Ablativevanamālinaḥ vanamālibhyām vanamālibhyaḥ
Genitivevanamālinaḥ vanamālinoḥ vanamālinām
Locativevanamālini vanamālinoḥ vanamāliṣu

Compound vanamāli -

Adverb -vanamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria