Declension table of ?vanamālikīrtichandomālā

Deva

FeminineSingularDualPlural
Nominativevanamālikīrtichandomālā vanamālikīrtichandomāle vanamālikīrtichandomālāḥ
Vocativevanamālikīrtichandomāle vanamālikīrtichandomāle vanamālikīrtichandomālāḥ
Accusativevanamālikīrtichandomālām vanamālikīrtichandomāle vanamālikīrtichandomālāḥ
Instrumentalvanamālikīrtichandomālayā vanamālikīrtichandomālābhyām vanamālikīrtichandomālābhiḥ
Dativevanamālikīrtichandomālāyai vanamālikīrtichandomālābhyām vanamālikīrtichandomālābhyaḥ
Ablativevanamālikīrtichandomālāyāḥ vanamālikīrtichandomālābhyām vanamālikīrtichandomālābhyaḥ
Genitivevanamālikīrtichandomālāyāḥ vanamālikīrtichandomālayoḥ vanamālikīrtichandomālānām
Locativevanamālikīrtichandomālāyām vanamālikīrtichandomālayoḥ vanamālikīrtichandomālāsu

Adverb -vanamālikīrtichandomālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria